B 364-8 Gayākarmānuṣṭhānapaddhati

Manuscript culture infobox

Filmed in: B 364/8
Title: Gayākarmānuṣṭhānapaddhati
Dimensions: 23.6 x 10.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1774
Acc No.: NAK 5/1430
Remarks:


Reel No. B 364-8

Inventory No. 22540

Title Gayākarmānuṣṭhānapaddhati

Remarks extracted from the Gayāprakaraṇa of the Tristhalīsetu

Author Nārāyaṇa Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.6 x 10.2 cm

Folios 14

Lines per Folio 10

Foliation figures in the upper right-hand margin of the verso

Date of Copying VS 1774, ŚS 1539

Place of Deposit NAK

Accession No. 5/1430

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ❁ ||

atha gayām anuṣṭheyaprayogakramaḥ ||

prathamadine gayāpūrvadigavasthitāyāṃ phalgvāṃ khātotpāditajale svataḥsiddhe vā prāṇāyāmādipaṃcāṃgasmarāṇāṃtaṃ kṛtvā pitṝṇāṃ viṣṇulokaprāptyai ātmanaś ca bhuktimuktisiddhaye phalgvāṃ snānam ahaṃ kariṣye iti saṃkalpya || (fol. 1v1–3)

End

āgato smi gayāṃ deva pitṛkārye gadādhara |

tvam eva sākṣī bhagavān anṛṇo haṃ ṛṇatrayāt | 1 |

sākṣiṇaḥ saṃtu me devā brahmeśānādayas tathā |

mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiṣ kṛtā | 2 || (fol. 14r2–3)

Colophon

iti śrīmadrāmeśvarabhaṭṭātmajanārāyaṇabhaṭṭaviracite tristhalī⟪‥⟫setau gayāprakaraṇe gayākāryānuṣṭhānapaddhatiḥ |

tīrthakarttavyasaṃdehasaṃdohā‥titīrṣatāṃ |

upakṛtya nibaṃdho yaṃ tristhalīsur uttamaḥ | 1 || || ❁ ||

saṃvat 1774 varṣe śāke 1539 praºº || kārttikamāse śuklapakṣe (8) gurau jyotirvidbhaṭṭaśrīmu⟨ṃ⟩kuṃdasyātmajatīmāṃjī(!) likhitaṃ gayāpaddhatiḥ samāptaḥ(!) || śrī ||      || ❁ ||     ||

śrīśivārpaṇam astu || ❁ || (fol. 14r3–7)

Microfilm Details

Reel No. B 364/8

Date of Filming 13-10-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 30-03-2010

Bibliography