B 364-8 Gayākarmānuṣṭhānapaddhati
Manuscript culture infobox
Filmed in: B 364/8
Title: Gayākarmānuṣṭhānapaddhati
Dimensions: 23.6 x 10.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1774
Acc No.: NAK 5/1430
Remarks:
Reel No. B 364-8
Inventory No. 22540
Title Gayākarmānuṣṭhānapaddhati
Remarks extracted from the Gayāprakaraṇa of the Tristhalīsetu
Author Nārāyaṇa Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.6 x 10.2 cm
Folios 14
Lines per Folio 10
Foliation figures in the upper right-hand margin of the verso
Date of Copying VS 1774, ŚS 1539
Place of Deposit NAK
Accession No. 5/1430
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ❁ ||
atha gayām anuṣṭheyaprayogakramaḥ ||
prathamadine gayāpūrvadigavasthitāyāṃ phalgvāṃ khātotpāditajale svataḥsiddhe vā prāṇāyāmādipaṃcāṃgasmarāṇāṃtaṃ kṛtvā pitṝṇāṃ viṣṇulokaprāptyai ātmanaś ca bhuktimuktisiddhaye phalgvāṃ snānam ahaṃ kariṣye iti saṃkalpya || (fol. 1v1–3)
End
āgato smi gayāṃ deva pitṛkārye gadādhara |
tvam eva sākṣī bhagavān anṛṇo haṃ ṛṇatrayāt | 1 |
sākṣiṇaḥ saṃtu me devā brahmeśānādayas tathā |
mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiṣ kṛtā | 2 || (fol. 14r2–3)
Colophon
iti śrīmadrāmeśvarabhaṭṭātmajanārāyaṇabhaṭṭaviracite tristhalī⟪‥⟫setau gayāprakaraṇe gayākāryānuṣṭhānapaddhatiḥ |
tīrthakarttavyasaṃdehasaṃdohā‥titīrṣatāṃ |
upakṛtya nibaṃdho yaṃ tristhalīsur uttamaḥ | 1 || || ❁ ||
saṃvat 1774 varṣe śāke 1539 praºº || kārttikamāse śuklapakṣe (8) gurau jyotirvidbhaṭṭaśrīmu⟨ṃ⟩kuṃdasyātmajatīmāṃjī(!) likhitaṃ gayāpaddhatiḥ samāptaḥ(!) || śrī || || ❁ || ||
śrīśivārpaṇam astu || ❁ || (fol. 14r3–7)
Microfilm Details
Reel No. B 364/8
Date of Filming 13-10-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 30-03-2010
Bibliography